Sanskrit tools

Sanskrit declension


Declension of समाधिभेदिनी samādhibhedinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative समाधिभेदिनी samādhibhedinī
समाधिभेदिन्यौ samādhibhedinyau
समाधिभेदिन्यः samādhibhedinyaḥ
Vocative समाधिभेदिनि samādhibhedini
समाधिभेदिन्यौ samādhibhedinyau
समाधिभेदिन्यः samādhibhedinyaḥ
Accusative समाधिभेदिनीम् samādhibhedinīm
समाधिभेदिन्यौ samādhibhedinyau
समाधिभेदिनीः samādhibhedinīḥ
Instrumental समाधिभेदिन्या samādhibhedinyā
समाधिभेदिनीभ्याम् samādhibhedinībhyām
समाधिभेदिनीभिः samādhibhedinībhiḥ
Dative समाधिभेदिन्यै samādhibhedinyai
समाधिभेदिनीभ्याम् samādhibhedinībhyām
समाधिभेदिनीभ्यः samādhibhedinībhyaḥ
Ablative समाधिभेदिन्याः samādhibhedinyāḥ
समाधिभेदिनीभ्याम् samādhibhedinībhyām
समाधिभेदिनीभ्यः samādhibhedinībhyaḥ
Genitive समाधिभेदिन्याः samādhibhedinyāḥ
समाधिभेदिन्योः samādhibhedinyoḥ
समाधिभेदिनीनाम् samādhibhedinīnām
Locative समाधिभेदिन्याम् samādhibhedinyām
समाधिभेदिन्योः samādhibhedinyoḥ
समाधिभेदिनीषु samādhibhedinīṣu