| Singular | Dual | Plural |
Nominativo |
समाधिमतिका
samādhimatikā
|
समाधिमतिके
samādhimatike
|
समाधिमतिकाः
samādhimatikāḥ
|
Vocativo |
समाधिमतिके
samādhimatike
|
समाधिमतिके
samādhimatike
|
समाधिमतिकाः
samādhimatikāḥ
|
Acusativo |
समाधिमतिकाम्
samādhimatikām
|
समाधिमतिके
samādhimatike
|
समाधिमतिकाः
samādhimatikāḥ
|
Instrumental |
समाधिमतिकया
samādhimatikayā
|
समाधिमतिकाभ्याम्
samādhimatikābhyām
|
समाधिमतिकाभिः
samādhimatikābhiḥ
|
Dativo |
समाधिमतिकायै
samādhimatikāyai
|
समाधिमतिकाभ्याम्
samādhimatikābhyām
|
समाधिमतिकाभ्यः
samādhimatikābhyaḥ
|
Ablativo |
समाधिमतिकायाः
samādhimatikāyāḥ
|
समाधिमतिकाभ्याम्
samādhimatikābhyām
|
समाधिमतिकाभ्यः
samādhimatikābhyaḥ
|
Genitivo |
समाधिमतिकायाः
samādhimatikāyāḥ
|
समाधिमतिकयोः
samādhimatikayoḥ
|
समाधिमतिकानाम्
samādhimatikānām
|
Locativo |
समाधिमतिकायाम्
samādhimatikāyām
|
समाधिमतिकयोः
samādhimatikayoḥ
|
समाधिमतिकासु
samādhimatikāsu
|