Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्मूढत्व sammūḍhatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्मूढत्वम् sammūḍhatvam
सम्मूढत्वे sammūḍhatve
सम्मूढत्वानि sammūḍhatvāni
Vocativo सम्मूढत्व sammūḍhatva
सम्मूढत्वे sammūḍhatve
सम्मूढत्वानि sammūḍhatvāni
Acusativo सम्मूढत्वम् sammūḍhatvam
सम्मूढत्वे sammūḍhatve
सम्मूढत्वानि sammūḍhatvāni
Instrumental सम्मूढत्वेन sammūḍhatvena
सम्मूढत्वाभ्याम् sammūḍhatvābhyām
सम्मूढत्वैः sammūḍhatvaiḥ
Dativo सम्मूढत्वाय sammūḍhatvāya
सम्मूढत्वाभ्याम् sammūḍhatvābhyām
सम्मूढत्वेभ्यः sammūḍhatvebhyaḥ
Ablativo सम्मूढत्वात् sammūḍhatvāt
सम्मूढत्वाभ्याम् sammūḍhatvābhyām
सम्मूढत्वेभ्यः sammūḍhatvebhyaḥ
Genitivo सम्मूढत्वस्य sammūḍhatvasya
सम्मूढत्वयोः sammūḍhatvayoḥ
सम्मूढत्वानाम् sammūḍhatvānām
Locativo सम्मूढत्वे sammūḍhatve
सम्मूढत्वयोः sammūḍhatvayoḥ
सम्मूढत्वेषु sammūḍhatveṣu