Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्मोहित sammohita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्मोहितः sammohitaḥ
सम्मोहितौ sammohitau
सम्मोहिताः sammohitāḥ
Vocativo सम्मोहित sammohita
सम्मोहितौ sammohitau
सम्मोहिताः sammohitāḥ
Acusativo सम्मोहितम् sammohitam
सम्मोहितौ sammohitau
सम्मोहितान् sammohitān
Instrumental सम्मोहितेन sammohitena
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहितैः sammohitaiḥ
Dativo सम्मोहिताय sammohitāya
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहितेभ्यः sammohitebhyaḥ
Ablativo सम्मोहितात् sammohitāt
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहितेभ्यः sammohitebhyaḥ
Genitivo सम्मोहितस्य sammohitasya
सम्मोहितयोः sammohitayoḥ
सम्मोहितानाम् sammohitānām
Locativo सम्मोहिते sammohite
सम्मोहितयोः sammohitayoḥ
सम्मोहितेषु sammohiteṣu