Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यक्त्वप्रकाश samyaktvaprakāśa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्त्वप्रकाशः samyaktvaprakāśaḥ
सम्यक्त्वप्रकाशौ samyaktvaprakāśau
सम्यक्त्वप्रकाशाः samyaktvaprakāśāḥ
Vocativo सम्यक्त्वप्रकाश samyaktvaprakāśa
सम्यक्त्वप्रकाशौ samyaktvaprakāśau
सम्यक्त्वप्रकाशाः samyaktvaprakāśāḥ
Acusativo सम्यक्त्वप्रकाशम् samyaktvaprakāśam
सम्यक्त्वप्रकाशौ samyaktvaprakāśau
सम्यक्त्वप्रकाशान् samyaktvaprakāśān
Instrumental सम्यक्त्वप्रकाशेन samyaktvaprakāśena
सम्यक्त्वप्रकाशाभ्याम् samyaktvaprakāśābhyām
सम्यक्त्वप्रकाशैः samyaktvaprakāśaiḥ
Dativo सम्यक्त्वप्रकाशाय samyaktvaprakāśāya
सम्यक्त्वप्रकाशाभ्याम् samyaktvaprakāśābhyām
सम्यक्त्वप्रकाशेभ्यः samyaktvaprakāśebhyaḥ
Ablativo सम्यक्त्वप्रकाशात् samyaktvaprakāśāt
सम्यक्त्वप्रकाशाभ्याम् samyaktvaprakāśābhyām
सम्यक्त्वप्रकाशेभ्यः samyaktvaprakāśebhyaḥ
Genitivo सम्यक्त्वप्रकाशस्य samyaktvaprakāśasya
सम्यक्त्वप्रकाशयोः samyaktvaprakāśayoḥ
सम्यक्त्वप्रकाशानाम् samyaktvaprakāśānām
Locativo सम्यक्त्वप्रकाशे samyaktvaprakāśe
सम्यक्त्वप्रकाशयोः samyaktvaprakāśayoḥ
सम्यक्त्वप्रकाशेषु samyaktvaprakāśeṣu