| Singular | Dual | Plural |
Nominativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनः
samyaktvamithyātvasarvasaṁgrasanaḥ
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ
samyaktvamithyātvasarvasaṁgrasanau
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाः
samyaktvamithyātvasarvasaṁgrasanāḥ
|
Vocativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसन
samyaktvamithyātvasarvasaṁgrasana
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ
samyaktvamithyātvasarvasaṁgrasanau
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाः
samyaktvamithyātvasarvasaṁgrasanāḥ
|
Acusativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनम्
samyaktvamithyātvasarvasaṁgrasanam
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ
samyaktvamithyātvasarvasaṁgrasanau
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनान्
samyaktvamithyātvasarvasaṁgrasanān
|
Instrumental |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेन
samyaktvamithyātvasarvasaṁgrasanena
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम्
samyaktvamithyātvasarvasaṁgrasanābhyām
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनैः
samyaktvamithyātvasarvasaṁgrasanaiḥ
|
Dativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाय
samyaktvamithyātvasarvasaṁgrasanāya
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम्
samyaktvamithyātvasarvasaṁgrasanābhyām
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेभ्यः
samyaktvamithyātvasarvasaṁgrasanebhyaḥ
|
Ablativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनात्
samyaktvamithyātvasarvasaṁgrasanāt
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम्
samyaktvamithyātvasarvasaṁgrasanābhyām
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेभ्यः
samyaktvamithyātvasarvasaṁgrasanebhyaḥ
|
Genitivo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनस्य
samyaktvamithyātvasarvasaṁgrasanasya
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनयोः
samyaktvamithyātvasarvasaṁgrasanayoḥ
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनानाम्
samyaktvamithyātvasarvasaṁgrasanānām
|
Locativo |
सम्यक्त्वमिथ्यात्वसर्वसंग्रसने
samyaktvamithyātvasarvasaṁgrasane
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनयोः
samyaktvamithyātvasarvasaṁgrasanayoḥ
|
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेषु
samyaktvamithyātvasarvasaṁgrasaneṣu
|