Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यक्त्वमिथ्यात्वसर्वसंग्रसन samyaktvamithyātvasarvasaṁgrasana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसनः samyaktvamithyātvasarvasaṁgrasanaḥ
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ samyaktvamithyātvasarvasaṁgrasanau
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाः samyaktvamithyātvasarvasaṁgrasanāḥ
Vocativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसन samyaktvamithyātvasarvasaṁgrasana
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ samyaktvamithyātvasarvasaṁgrasanau
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाः samyaktvamithyātvasarvasaṁgrasanāḥ
Acusativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसनम् samyaktvamithyātvasarvasaṁgrasanam
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनौ samyaktvamithyātvasarvasaṁgrasanau
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनान् samyaktvamithyātvasarvasaṁgrasanān
Instrumental सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेन samyaktvamithyātvasarvasaṁgrasanena
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम् samyaktvamithyātvasarvasaṁgrasanābhyām
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनैः samyaktvamithyātvasarvasaṁgrasanaiḥ
Dativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाय samyaktvamithyātvasarvasaṁgrasanāya
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम् samyaktvamithyātvasarvasaṁgrasanābhyām
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेभ्यः samyaktvamithyātvasarvasaṁgrasanebhyaḥ
Ablativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसनात् samyaktvamithyātvasarvasaṁgrasanāt
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनाभ्याम् samyaktvamithyātvasarvasaṁgrasanābhyām
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेभ्यः samyaktvamithyātvasarvasaṁgrasanebhyaḥ
Genitivo सम्यक्त्वमिथ्यात्वसर्वसंग्रसनस्य samyaktvamithyātvasarvasaṁgrasanasya
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनयोः samyaktvamithyātvasarvasaṁgrasanayoḥ
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनानाम् samyaktvamithyātvasarvasaṁgrasanānām
Locativo सम्यक्त्वमिथ्यात्वसर्वसंग्रसने samyaktvamithyātvasarvasaṁgrasane
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनयोः samyaktvamithyātvasarvasaṁgrasanayoḥ
सम्यक्त्वमिथ्यात्वसर्वसंग्रसनेषु samyaktvamithyātvasarvasaṁgrasaneṣu