Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यग्गत samyaggata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यग्गतः samyaggataḥ
सम्यग्गतौ samyaggatau
सम्यग्गताः samyaggatāḥ
Vocativo सम्यग्गत samyaggata
सम्यग्गतौ samyaggatau
सम्यग्गताः samyaggatāḥ
Acusativo सम्यग्गतम् samyaggatam
सम्यग्गतौ samyaggatau
सम्यग्गतान् samyaggatān
Instrumental सम्यग्गतेन samyaggatena
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गतैः samyaggataiḥ
Dativo सम्यग्गताय samyaggatāya
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गतेभ्यः samyaggatebhyaḥ
Ablativo सम्यग्गतात् samyaggatāt
सम्यग्गताभ्याम् samyaggatābhyām
सम्यग्गतेभ्यः samyaggatebhyaḥ
Genitivo सम्यग्गतस्य samyaggatasya
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतानाम् samyaggatānām
Locativo सम्यग्गते samyaggate
सम्यग्गतयोः samyaggatayoḥ
सम्यग्गतेषु samyaggateṣu