| Singular | Dual | Plural |
Nominativo |
सम्यग्वर्तमानम्
samyagvartamānam
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानानि
samyagvartamānāni
|
Vocativo |
सम्यग्वर्तमान
samyagvartamāna
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानानि
samyagvartamānāni
|
Acusativo |
सम्यग्वर्तमानम्
samyagvartamānam
|
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानानि
samyagvartamānāni
|
Instrumental |
सम्यग्वर्तमानेन
samyagvartamānena
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानैः
samyagvartamānaiḥ
|
Dativo |
सम्यग्वर्तमानाय
samyagvartamānāya
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानेभ्यः
samyagvartamānebhyaḥ
|
Ablativo |
सम्यग्वर्तमानात्
samyagvartamānāt
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानेभ्यः
samyagvartamānebhyaḥ
|
Genitivo |
सम्यग्वर्तमानस्य
samyagvartamānasya
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानानाम्
samyagvartamānānām
|
Locativo |
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानेषु
samyagvartamāneṣu
|