| Singular | Dual | Plural |
Nominativo |
सम्यग्व्यवसितम्
samyagvyavasitam
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसितानि
samyagvyavasitāni
|
Vocativo |
सम्यग्व्यवसित
samyagvyavasita
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसितानि
samyagvyavasitāni
|
Acusativo |
सम्यग्व्यवसितम्
samyagvyavasitam
|
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसितानि
samyagvyavasitāni
|
Instrumental |
सम्यग्व्यवसितेन
samyagvyavasitena
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसितैः
samyagvyavasitaiḥ
|
Dativo |
सम्यग्व्यवसिताय
samyagvyavasitāya
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसितेभ्यः
samyagvyavasitebhyaḥ
|
Ablativo |
सम्यग्व्यवसितात्
samyagvyavasitāt
|
सम्यग्व्यवसिताभ्याम्
samyagvyavasitābhyām
|
सम्यग्व्यवसितेभ्यः
samyagvyavasitebhyaḥ
|
Genitivo |
सम्यग्व्यवसितस्य
samyagvyavasitasya
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितानाम्
samyagvyavasitānām
|
Locativo |
सम्यग्व्यवसिते
samyagvyavasite
|
सम्यग्व्यवसितयोः
samyagvyavasitayoḥ
|
सम्यग्व्यवसितेषु
samyagvyavasiteṣu
|