| Singular | Dual | Plural |
Nominativo |
सम्राज्ञी
samrājñī
|
सम्राज्ञ्यौ
samrājñyau
|
सम्राज्ञ्यः
samrājñyaḥ
|
Vocativo |
सम्राज्ञि
samrājñi
|
सम्राज्ञ्यौ
samrājñyau
|
सम्राज्ञ्यः
samrājñyaḥ
|
Acusativo |
सम्राज्ञीम्
samrājñīm
|
सम्राज्ञ्यौ
samrājñyau
|
सम्राज्ञीः
samrājñīḥ
|
Instrumental |
सम्राज्ञ्या
samrājñyā
|
सम्राज्ञीभ्याम्
samrājñībhyām
|
सम्राज्ञीभिः
samrājñībhiḥ
|
Dativo |
सम्राज्ञ्यै
samrājñyai
|
सम्राज्ञीभ्याम्
samrājñībhyām
|
सम्राज्ञीभ्यः
samrājñībhyaḥ
|
Ablativo |
सम्राज्ञ्याः
samrājñyāḥ
|
सम्राज्ञीभ्याम्
samrājñībhyām
|
सम्राज्ञीभ्यः
samrājñībhyaḥ
|
Genitivo |
सम्राज्ञ्याः
samrājñyāḥ
|
सम्राज्ञ्योः
samrājñyoḥ
|
सम्राज्ञीनाम्
samrājñīnām
|
Locativo |
सम्राज्ञ्याम्
samrājñyām
|
सम्राज्ञ्योः
samrājñyoḥ
|
सम्राज्ञीषु
samrājñīṣu
|