Sanskrit tools

Sanskrit declension


Declension of सम्राज्ञी samrājñī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सम्राज्ञी samrājñī
सम्राज्ञ्यौ samrājñyau
सम्राज्ञ्यः samrājñyaḥ
Vocative सम्राज्ञि samrājñi
सम्राज्ञ्यौ samrājñyau
सम्राज्ञ्यः samrājñyaḥ
Accusative सम्राज्ञीम् samrājñīm
सम्राज्ञ्यौ samrājñyau
सम्राज्ञीः samrājñīḥ
Instrumental सम्राज्ञ्या samrājñyā
सम्राज्ञीभ्याम् samrājñībhyām
सम्राज्ञीभिः samrājñībhiḥ
Dative सम्राज्ञ्यै samrājñyai
सम्राज्ञीभ्याम् samrājñībhyām
सम्राज्ञीभ्यः samrājñībhyaḥ
Ablative सम्राज्ञ्याः samrājñyāḥ
सम्राज्ञीभ्याम् samrājñībhyām
सम्राज्ञीभ्यः samrājñībhyaḥ
Genitive सम्राज्ञ्याः samrājñyāḥ
सम्राज्ञ्योः samrājñyoḥ
सम्राज्ञीनाम् samrājñīnām
Locative सम्राज्ञ्याम् samrājñyām
सम्राज्ञ्योः samrājñyoḥ
सम्राज्ञीषु samrājñīṣu