| Singular | Dual | Plural |
Nominativo |
सयज्ञपात्रः
sayajñapātraḥ
|
सयज्ञपात्रौ
sayajñapātrau
|
सयज्ञपात्राः
sayajñapātrāḥ
|
Vocativo |
सयज्ञपात्र
sayajñapātra
|
सयज्ञपात्रौ
sayajñapātrau
|
सयज्ञपात्राः
sayajñapātrāḥ
|
Acusativo |
सयज्ञपात्रम्
sayajñapātram
|
सयज्ञपात्रौ
sayajñapātrau
|
सयज्ञपात्रान्
sayajñapātrān
|
Instrumental |
सयज्ञपात्रेण
sayajñapātreṇa
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रैः
sayajñapātraiḥ
|
Dativo |
सयज्ञपात्राय
sayajñapātrāya
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रेभ्यः
sayajñapātrebhyaḥ
|
Ablativo |
सयज्ञपात्रात्
sayajñapātrāt
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रेभ्यः
sayajñapātrebhyaḥ
|
Genitivo |
सयज्ञपात्रस्य
sayajñapātrasya
|
सयज्ञपात्रयोः
sayajñapātrayoḥ
|
सयज्ञपात्राणाम्
sayajñapātrāṇām
|
Locativo |
सयज्ञपात्रे
sayajñapātre
|
सयज्ञपात्रयोः
sayajñapātrayoḥ
|
सयज्ञपात्रेषु
sayajñapātreṣu
|