| Singular | Dual | Plural |
Nominativo |
सयन्त्रिका
sayantrikā
|
सयन्त्रिके
sayantrike
|
सयन्त्रिकाः
sayantrikāḥ
|
Vocativo |
सयन्त्रिके
sayantrike
|
सयन्त्रिके
sayantrike
|
सयन्त्रिकाः
sayantrikāḥ
|
Acusativo |
सयन्त्रिकाम्
sayantrikām
|
सयन्त्रिके
sayantrike
|
सयन्त्रिकाः
sayantrikāḥ
|
Instrumental |
सयन्त्रिकया
sayantrikayā
|
सयन्त्रिकाभ्याम्
sayantrikābhyām
|
सयन्त्रिकाभिः
sayantrikābhiḥ
|
Dativo |
सयन्त्रिकायै
sayantrikāyai
|
सयन्त्रिकाभ्याम्
sayantrikābhyām
|
सयन्त्रिकाभ्यः
sayantrikābhyaḥ
|
Ablativo |
सयन्त्रिकायाः
sayantrikāyāḥ
|
सयन्त्रिकाभ्याम्
sayantrikābhyām
|
सयन्त्रिकाभ्यः
sayantrikābhyaḥ
|
Genitivo |
सयन्त्रिकायाः
sayantrikāyāḥ
|
सयन्त्रिकयोः
sayantrikayoḥ
|
सयन्त्रिकाणाम्
sayantrikāṇām
|
Locativo |
सयन्त्रिकायाम्
sayantrikāyām
|
सयन्त्रिकयोः
sayantrikayoḥ
|
सयन्त्रिकासु
sayantrikāsu
|