| Singular | Dual | Plural |
Nominativo |
सयुधिष्ठिरः
sayudhiṣṭhiraḥ
|
सयुधिष्ठिरौ
sayudhiṣṭhirau
|
सयुधिष्ठिराः
sayudhiṣṭhirāḥ
|
Vocativo |
सयुधिष्ठिर
sayudhiṣṭhira
|
सयुधिष्ठिरौ
sayudhiṣṭhirau
|
सयुधिष्ठिराः
sayudhiṣṭhirāḥ
|
Acusativo |
सयुधिष्ठिरम्
sayudhiṣṭhiram
|
सयुधिष्ठिरौ
sayudhiṣṭhirau
|
सयुधिष्ठिरान्
sayudhiṣṭhirān
|
Instrumental |
सयुधिष्ठिरेण
sayudhiṣṭhireṇa
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिरैः
sayudhiṣṭhiraiḥ
|
Dativo |
सयुधिष्ठिराय
sayudhiṣṭhirāya
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिरेभ्यः
sayudhiṣṭhirebhyaḥ
|
Ablativo |
सयुधिष्ठिरात्
sayudhiṣṭhirāt
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिरेभ्यः
sayudhiṣṭhirebhyaḥ
|
Genitivo |
सयुधिष्ठिरस्य
sayudhiṣṭhirasya
|
सयुधिष्ठिरयोः
sayudhiṣṭhirayoḥ
|
सयुधिष्ठिराणाम्
sayudhiṣṭhirāṇām
|
Locativo |
सयुधिष्ठिरे
sayudhiṣṭhire
|
सयुधिष्ठिरयोः
sayudhiṣṭhirayoḥ
|
सयुधिष्ठिरेषु
sayudhiṣṭhireṣu
|