| Singular | Dual | Plural |
Nominativo |
सर्वलिङ्गप्रदाता
sarvaliṅgapradātā
|
सर्वलिङ्गप्रदातारौ
sarvaliṅgapradātārau
|
सर्वलिङ्गप्रदातारः
sarvaliṅgapradātāraḥ
|
Vocativo |
सर्वलिङ्गप्रदातः
sarvaliṅgapradātaḥ
|
सर्वलिङ्गप्रदातारौ
sarvaliṅgapradātārau
|
सर्वलिङ्गप्रदातारः
sarvaliṅgapradātāraḥ
|
Acusativo |
सर्वलिङ्गप्रदातारम्
sarvaliṅgapradātāram
|
सर्वलिङ्गप्रदातारौ
sarvaliṅgapradātārau
|
सर्वलिङ्गप्रदातॄन्
sarvaliṅgapradātṝn
|
Instrumental |
सर्वलिङ्गप्रदात्रा
sarvaliṅgapradātrā
|
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām
|
सर्वलिङ्गप्रदातृभिः
sarvaliṅgapradātṛbhiḥ
|
Dativo |
सर्वलिङ्गप्रदात्रे
sarvaliṅgapradātre
|
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām
|
सर्वलिङ्गप्रदातृभ्यः
sarvaliṅgapradātṛbhyaḥ
|
Ablativo |
सर्वलिङ्गप्रदातुः
sarvaliṅgapradātuḥ
|
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām
|
सर्वलिङ्गप्रदातृभ्यः
sarvaliṅgapradātṛbhyaḥ
|
Genitivo |
सर्वलिङ्गप्रदातुः
sarvaliṅgapradātuḥ
|
सर्वलिङ्गप्रदात्रोः
sarvaliṅgapradātroḥ
|
सर्वलिङ्गप्रदातॄणाम्
sarvaliṅgapradātṝṇām
|
Locativo |
सर्वलिङ्गप्रदातरि
sarvaliṅgapradātari
|
सर्वलिङ्गप्रदात्रोः
sarvaliṅgapradātroḥ
|
सर्वलिङ्गप्रदातृषु
sarvaliṅgapradātṛṣu
|