Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलिङ्गप्रदातृ sarvaliṅgapradātṛ, m.

Referência(s) (em inglês): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गप्रदाता sarvaliṅgapradātā
सर्वलिङ्गप्रदातारौ sarvaliṅgapradātārau
सर्वलिङ्गप्रदातारः sarvaliṅgapradātāraḥ
Vocativo सर्वलिङ्गप्रदातः sarvaliṅgapradātaḥ
सर्वलिङ्गप्रदातारौ sarvaliṅgapradātārau
सर्वलिङ्गप्रदातारः sarvaliṅgapradātāraḥ
Acusativo सर्वलिङ्गप्रदातारम् sarvaliṅgapradātāram
सर्वलिङ्गप्रदातारौ sarvaliṅgapradātārau
सर्वलिङ्गप्रदातॄन् sarvaliṅgapradātṝn
Instrumental सर्वलिङ्गप्रदात्रा sarvaliṅgapradātrā
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभिः sarvaliṅgapradātṛbhiḥ
Dativo सर्वलिङ्गप्रदात्रे sarvaliṅgapradātre
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभ्यः sarvaliṅgapradātṛbhyaḥ
Ablativo सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभ्यः sarvaliṅgapradātṛbhyaḥ
Genitivo सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ
सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ
सर्वलिङ्गप्रदातॄणाम् sarvaliṅgapradātṝṇām
Locativo सर्वलिङ्गप्रदातरि sarvaliṅgapradātari
सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ
सर्वलिङ्गप्रदातृषु sarvaliṅgapradātṛṣu