Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोकमहेश्वर sarvalokamaheśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोकमहेश्वरः sarvalokamaheśvaraḥ
सर्वलोकमहेश्वरौ sarvalokamaheśvarau
सर्वलोकमहेश्वराः sarvalokamaheśvarāḥ
Vocativo सर्वलोकमहेश्वर sarvalokamaheśvara
सर्वलोकमहेश्वरौ sarvalokamaheśvarau
सर्वलोकमहेश्वराः sarvalokamaheśvarāḥ
Acusativo सर्वलोकमहेश्वरम् sarvalokamaheśvaram
सर्वलोकमहेश्वरौ sarvalokamaheśvarau
सर्वलोकमहेश्वरान् sarvalokamaheśvarān
Instrumental सर्वलोकमहेश्वरेण sarvalokamaheśvareṇa
सर्वलोकमहेश्वराभ्याम् sarvalokamaheśvarābhyām
सर्वलोकमहेश्वरैः sarvalokamaheśvaraiḥ
Dativo सर्वलोकमहेश्वराय sarvalokamaheśvarāya
सर्वलोकमहेश्वराभ्याम् sarvalokamaheśvarābhyām
सर्वलोकमहेश्वरेभ्यः sarvalokamaheśvarebhyaḥ
Ablativo सर्वलोकमहेश्वरात् sarvalokamaheśvarāt
सर्वलोकमहेश्वराभ्याम् sarvalokamaheśvarābhyām
सर्वलोकमहेश्वरेभ्यः sarvalokamaheśvarebhyaḥ
Genitivo सर्वलोकमहेश्वरस्य sarvalokamaheśvarasya
सर्वलोकमहेश्वरयोः sarvalokamaheśvarayoḥ
सर्वलोकमहेश्वराणाम् sarvalokamaheśvarāṇām
Locativo सर्वलोकमहेश्वरे sarvalokamaheśvare
सर्वलोकमहेश्वरयोः sarvalokamaheśvarayoḥ
सर्वलोकमहेश्वरेषु sarvalokamaheśvareṣu