Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोकेश्वर sarvalokeśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोकेश्वरः sarvalokeśvaraḥ
सर्वलोकेश्वरौ sarvalokeśvarau
सर्वलोकेश्वराः sarvalokeśvarāḥ
Vocativo सर्वलोकेश्वर sarvalokeśvara
सर्वलोकेश्वरौ sarvalokeśvarau
सर्वलोकेश्वराः sarvalokeśvarāḥ
Acusativo सर्वलोकेश्वरम् sarvalokeśvaram
सर्वलोकेश्वरौ sarvalokeśvarau
सर्वलोकेश्वरान् sarvalokeśvarān
Instrumental सर्वलोकेश्वरेण sarvalokeśvareṇa
सर्वलोकेश्वराभ्याम् sarvalokeśvarābhyām
सर्वलोकेश्वरैः sarvalokeśvaraiḥ
Dativo सर्वलोकेश्वराय sarvalokeśvarāya
सर्वलोकेश्वराभ्याम् sarvalokeśvarābhyām
सर्वलोकेश्वरेभ्यः sarvalokeśvarebhyaḥ
Ablativo सर्वलोकेश्वरात् sarvalokeśvarāt
सर्वलोकेश्वराभ्याम् sarvalokeśvarābhyām
सर्वलोकेश्वरेभ्यः sarvalokeśvarebhyaḥ
Genitivo सर्वलोकेश्वरस्य sarvalokeśvarasya
सर्वलोकेश्वरयोः sarvalokeśvarayoḥ
सर्वलोकेश्वराणाम् sarvalokeśvarāṇām
Locativo सर्वलोकेश्वरे sarvalokeśvare
सर्वलोकेश्वरयोः sarvalokeśvarayoḥ
सर्वलोकेश्वरेषु sarvalokeśvareṣu