| Singular | Dual | Plural |
Nominativo |
सर्ववती
sarvavatī
|
सर्ववत्यौ
sarvavatyau
|
सर्ववत्यः
sarvavatyaḥ
|
Vocativo |
सर्ववति
sarvavati
|
सर्ववत्यौ
sarvavatyau
|
सर्ववत्यः
sarvavatyaḥ
|
Acusativo |
सर्ववतीम्
sarvavatīm
|
सर्ववत्यौ
sarvavatyau
|
सर्ववतीः
sarvavatīḥ
|
Instrumental |
सर्ववत्या
sarvavatyā
|
सर्ववतीभ्याम्
sarvavatībhyām
|
सर्ववतीभिः
sarvavatībhiḥ
|
Dativo |
सर्ववत्यै
sarvavatyai
|
सर्ववतीभ्याम्
sarvavatībhyām
|
सर्ववतीभ्यः
sarvavatībhyaḥ
|
Ablativo |
सर्ववत्याः
sarvavatyāḥ
|
सर्ववतीभ्याम्
sarvavatībhyām
|
सर्ववतीभ्यः
sarvavatībhyaḥ
|
Genitivo |
सर्ववत्याः
sarvavatyāḥ
|
सर्ववत्योः
sarvavatyoḥ
|
सर्ववतीनाम्
sarvavatīnām
|
Locativo |
सर्ववत्याम्
sarvavatyām
|
सर्ववत्योः
sarvavatyoḥ
|
सर्ववतीषु
sarvavatīṣu
|