Sanskrit tools

Sanskrit declension


Declension of सर्ववती sarvavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववती sarvavatī
सर्ववत्यौ sarvavatyau
सर्ववत्यः sarvavatyaḥ
Vocative सर्ववति sarvavati
सर्ववत्यौ sarvavatyau
सर्ववत्यः sarvavatyaḥ
Accusative सर्ववतीम् sarvavatīm
सर्ववत्यौ sarvavatyau
सर्ववतीः sarvavatīḥ
Instrumental सर्ववत्या sarvavatyā
सर्ववतीभ्याम् sarvavatībhyām
सर्ववतीभिः sarvavatībhiḥ
Dative सर्ववत्यै sarvavatyai
सर्ववतीभ्याम् sarvavatībhyām
सर्ववतीभ्यः sarvavatībhyaḥ
Ablative सर्ववत्याः sarvavatyāḥ
सर्ववतीभ्याम् sarvavatībhyām
सर्ववतीभ्यः sarvavatībhyaḥ
Genitive सर्ववत्याः sarvavatyāḥ
सर्ववत्योः sarvavatyoḥ
सर्ववतीनाम् sarvavatīnām
Locative सर्ववत्याम् sarvavatyām
सर्ववत्योः sarvavatyoḥ
सर्ववतीषु sarvavatīṣu