| Singular | Dual | Plural |
Nominativo |
सर्ववर्णिनी
sarvavarṇinī
|
सर्ववर्णिन्यौ
sarvavarṇinyau
|
सर्ववर्णिन्यः
sarvavarṇinyaḥ
|
Vocativo |
सर्ववर्णिनि
sarvavarṇini
|
सर्ववर्णिन्यौ
sarvavarṇinyau
|
सर्ववर्णिन्यः
sarvavarṇinyaḥ
|
Acusativo |
सर्ववर्णिनीम्
sarvavarṇinīm
|
सर्ववर्णिन्यौ
sarvavarṇinyau
|
सर्ववर्णिनीः
sarvavarṇinīḥ
|
Instrumental |
सर्ववर्णिन्या
sarvavarṇinyā
|
सर्ववर्णिनीभ्याम्
sarvavarṇinībhyām
|
सर्ववर्णिनीभिः
sarvavarṇinībhiḥ
|
Dativo |
सर्ववर्णिन्यै
sarvavarṇinyai
|
सर्ववर्णिनीभ्याम्
sarvavarṇinībhyām
|
सर्ववर्णिनीभ्यः
sarvavarṇinībhyaḥ
|
Ablativo |
सर्ववर्णिन्याः
sarvavarṇinyāḥ
|
सर्ववर्णिनीभ्याम्
sarvavarṇinībhyām
|
सर्ववर्णिनीभ्यः
sarvavarṇinībhyaḥ
|
Genitivo |
सर्ववर्णिन्याः
sarvavarṇinyāḥ
|
सर्ववर्णिन्योः
sarvavarṇinyoḥ
|
सर्ववर्णिनीनाम्
sarvavarṇinīnām
|
Locativo |
सर्ववर्णिन्याम्
sarvavarṇinyām
|
सर्ववर्णिन्योः
sarvavarṇinyoḥ
|
सर्ववर्णिनीषु
sarvavarṇinīṣu
|