Sanskrit tools

Sanskrit declension


Declension of सर्ववर्णिनी sarvavarṇinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववर्णिनी sarvavarṇinī
सर्ववर्णिन्यौ sarvavarṇinyau
सर्ववर्णिन्यः sarvavarṇinyaḥ
Vocative सर्ववर्णिनि sarvavarṇini
सर्ववर्णिन्यौ sarvavarṇinyau
सर्ववर्णिन्यः sarvavarṇinyaḥ
Accusative सर्ववर्णिनीम् sarvavarṇinīm
सर्ववर्णिन्यौ sarvavarṇinyau
सर्ववर्णिनीः sarvavarṇinīḥ
Instrumental सर्ववर्णिन्या sarvavarṇinyā
सर्ववर्णिनीभ्याम् sarvavarṇinībhyām
सर्ववर्णिनीभिः sarvavarṇinībhiḥ
Dative सर्ववर्णिन्यै sarvavarṇinyai
सर्ववर्णिनीभ्याम् sarvavarṇinībhyām
सर्ववर्णिनीभ्यः sarvavarṇinībhyaḥ
Ablative सर्ववर्णिन्याः sarvavarṇinyāḥ
सर्ववर्णिनीभ्याम् sarvavarṇinībhyām
सर्ववर्णिनीभ्यः sarvavarṇinībhyaḥ
Genitive सर्ववर्णिन्याः sarvavarṇinyāḥ
सर्ववर्णिन्योः sarvavarṇinyoḥ
सर्ववर्णिनीनाम् sarvavarṇinīnām
Locative सर्ववर्णिन्याम् sarvavarṇinyām
सर्ववर्णिन्योः sarvavarṇinyoḥ
सर्ववर्णिनीषु sarvavarṇinīṣu