Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववातसह sarvavātasaha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववातसहः sarvavātasahaḥ
सर्ववातसहौ sarvavātasahau
सर्ववातसहाः sarvavātasahāḥ
Vocativo सर्ववातसह sarvavātasaha
सर्ववातसहौ sarvavātasahau
सर्ववातसहाः sarvavātasahāḥ
Acusativo सर्ववातसहम् sarvavātasaham
सर्ववातसहौ sarvavātasahau
सर्ववातसहान् sarvavātasahān
Instrumental सर्ववातसहेन sarvavātasahena
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहैः sarvavātasahaiḥ
Dativo सर्ववातसहाय sarvavātasahāya
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहेभ्यः sarvavātasahebhyaḥ
Ablativo सर्ववातसहात् sarvavātasahāt
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहेभ्यः sarvavātasahebhyaḥ
Genitivo सर्ववातसहस्य sarvavātasahasya
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहानाम् sarvavātasahānām
Locativo सर्ववातसहे sarvavātasahe
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहेषु sarvavātasaheṣu