Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविद्यामयी sarvavidyāmayī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्वविद्यामयी sarvavidyāmayī
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामय्यः sarvavidyāmayyaḥ
Vocativo सर्वविद्यामयि sarvavidyāmayi
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामय्यः sarvavidyāmayyaḥ
Acusativo सर्वविद्यामयीम् sarvavidyāmayīm
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामयीः sarvavidyāmayīḥ
Instrumental सर्वविद्यामय्या sarvavidyāmayyā
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभिः sarvavidyāmayībhiḥ
Dativo सर्वविद्यामय्यै sarvavidyāmayyai
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभ्यः sarvavidyāmayībhyaḥ
Ablativo सर्वविद्यामय्याः sarvavidyāmayyāḥ
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभ्यः sarvavidyāmayībhyaḥ
Genitivo सर्वविद्यामय्याः sarvavidyāmayyāḥ
सर्वविद्यामय्योः sarvavidyāmayyoḥ
सर्वविद्यामयीनाम् sarvavidyāmayīnām
Locativo सर्वविद्यामय्याम् sarvavidyāmayyām
सर्वविद्यामय्योः sarvavidyāmayyoḥ
सर्वविद्यामयीषु sarvavidyāmayīṣu