Sanskrit tools

Sanskrit declension


Declension of सर्वविद्यामयी sarvavidyāmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वविद्यामयी sarvavidyāmayī
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामय्यः sarvavidyāmayyaḥ
Vocative सर्वविद्यामयि sarvavidyāmayi
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामय्यः sarvavidyāmayyaḥ
Accusative सर्वविद्यामयीम् sarvavidyāmayīm
सर्वविद्यामय्यौ sarvavidyāmayyau
सर्वविद्यामयीः sarvavidyāmayīḥ
Instrumental सर्वविद्यामय्या sarvavidyāmayyā
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभिः sarvavidyāmayībhiḥ
Dative सर्वविद्यामय्यै sarvavidyāmayyai
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभ्यः sarvavidyāmayībhyaḥ
Ablative सर्वविद्यामय्याः sarvavidyāmayyāḥ
सर्वविद्यामयीभ्याम् sarvavidyāmayībhyām
सर्वविद्यामयीभ्यः sarvavidyāmayībhyaḥ
Genitive सर्वविद्यामय्याः sarvavidyāmayyāḥ
सर्वविद्यामय्योः sarvavidyāmayyoḥ
सर्वविद्यामयीनाम् sarvavidyāmayīnām
Locative सर्वविद्यामय्याम् sarvavidyāmayyām
सर्वविद्यामय्योः sarvavidyāmayyoḥ
सर्वविद्यामयीषु sarvavidyāmayīṣu