| Singular | Dual | Plural |
Nominative |
सर्वविद्यामयी
sarvavidyāmayī
|
सर्वविद्यामय्यौ
sarvavidyāmayyau
|
सर्वविद्यामय्यः
sarvavidyāmayyaḥ
|
Vocative |
सर्वविद्यामयि
sarvavidyāmayi
|
सर्वविद्यामय्यौ
sarvavidyāmayyau
|
सर्वविद्यामय्यः
sarvavidyāmayyaḥ
|
Accusative |
सर्वविद्यामयीम्
sarvavidyāmayīm
|
सर्वविद्यामय्यौ
sarvavidyāmayyau
|
सर्वविद्यामयीः
sarvavidyāmayīḥ
|
Instrumental |
सर्वविद्यामय्या
sarvavidyāmayyā
|
सर्वविद्यामयीभ्याम्
sarvavidyāmayībhyām
|
सर्वविद्यामयीभिः
sarvavidyāmayībhiḥ
|
Dative |
सर्वविद्यामय्यै
sarvavidyāmayyai
|
सर्वविद्यामयीभ्याम्
sarvavidyāmayībhyām
|
सर्वविद्यामयीभ्यः
sarvavidyāmayībhyaḥ
|
Ablative |
सर्वविद्यामय्याः
sarvavidyāmayyāḥ
|
सर्वविद्यामयीभ्याम्
sarvavidyāmayībhyām
|
सर्वविद्यामयीभ्यः
sarvavidyāmayībhyaḥ
|
Genitive |
सर्वविद्यामय्याः
sarvavidyāmayyāḥ
|
सर्वविद्यामय्योः
sarvavidyāmayyoḥ
|
सर्वविद्यामयीनाम्
sarvavidyāmayīnām
|
Locative |
सर्वविद्यामय्याम्
sarvavidyāmayyām
|
सर्वविद्यामय्योः
sarvavidyāmayyoḥ
|
सर्वविद्यामयीषु
sarvavidyāmayīṣu
|