| Singular | Dual | Plural |
Nominativo |
सर्ववीरः
sarvavīraḥ
|
सर्ववीरौ
sarvavīrau
|
सर्ववीराः
sarvavīrāḥ
|
Vocativo |
सर्ववीर
sarvavīra
|
सर्ववीरौ
sarvavīrau
|
सर्ववीराः
sarvavīrāḥ
|
Acusativo |
सर्ववीरम्
sarvavīram
|
सर्ववीरौ
sarvavīrau
|
सर्ववीरान्
sarvavīrān
|
Instrumental |
सर्ववीरेण
sarvavīreṇa
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरैः
sarvavīraiḥ
|
Dativo |
सर्ववीराय
sarvavīrāya
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरेभ्यः
sarvavīrebhyaḥ
|
Ablativo |
सर्ववीरात्
sarvavīrāt
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरेभ्यः
sarvavīrebhyaḥ
|
Genitivo |
सर्ववीरस्य
sarvavīrasya
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीराणाम्
sarvavīrāṇām
|
Locativo |
सर्ववीरे
sarvavīre
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीरेषु
sarvavīreṣu
|