| Singular | Dual | Plural |
Nominativo |
सर्ववेदसिनी
sarvavedasinī
|
सर्ववेदसिन्यौ
sarvavedasinyau
|
सर्ववेदसिन्यः
sarvavedasinyaḥ
|
Vocativo |
सर्ववेदसिनि
sarvavedasini
|
सर्ववेदसिन्यौ
sarvavedasinyau
|
सर्ववेदसिन्यः
sarvavedasinyaḥ
|
Acusativo |
सर्ववेदसिनीम्
sarvavedasinīm
|
सर्ववेदसिन्यौ
sarvavedasinyau
|
सर्ववेदसिनीः
sarvavedasinīḥ
|
Instrumental |
सर्ववेदसिन्या
sarvavedasinyā
|
सर्ववेदसिनीभ्याम्
sarvavedasinībhyām
|
सर्ववेदसिनीभिः
sarvavedasinībhiḥ
|
Dativo |
सर्ववेदसिन्यै
sarvavedasinyai
|
सर्ववेदसिनीभ्याम्
sarvavedasinībhyām
|
सर्ववेदसिनीभ्यः
sarvavedasinībhyaḥ
|
Ablativo |
सर्ववेदसिन्याः
sarvavedasinyāḥ
|
सर्ववेदसिनीभ्याम्
sarvavedasinībhyām
|
सर्ववेदसिनीभ्यः
sarvavedasinībhyaḥ
|
Genitivo |
सर्ववेदसिन्याः
sarvavedasinyāḥ
|
सर्ववेदसिन्योः
sarvavedasinyoḥ
|
सर्ववेदसिनीनाम्
sarvavedasinīnām
|
Locativo |
सर्ववेदसिन्याम्
sarvavedasinyām
|
सर्ववेदसिन्योः
sarvavedasinyoḥ
|
सर्ववेदसिनीषु
sarvavedasinīṣu
|