Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदसिनी sarvavedasinī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्ववेदसिनी sarvavedasinī
सर्ववेदसिन्यौ sarvavedasinyau
सर्ववेदसिन्यः sarvavedasinyaḥ
Vocativo सर्ववेदसिनि sarvavedasini
सर्ववेदसिन्यौ sarvavedasinyau
सर्ववेदसिन्यः sarvavedasinyaḥ
Acusativo सर्ववेदसिनीम् sarvavedasinīm
सर्ववेदसिन्यौ sarvavedasinyau
सर्ववेदसिनीः sarvavedasinīḥ
Instrumental सर्ववेदसिन्या sarvavedasinyā
सर्ववेदसिनीभ्याम् sarvavedasinībhyām
सर्ववेदसिनीभिः sarvavedasinībhiḥ
Dativo सर्ववेदसिन्यै sarvavedasinyai
सर्ववेदसिनीभ्याम् sarvavedasinībhyām
सर्ववेदसिनीभ्यः sarvavedasinībhyaḥ
Ablativo सर्ववेदसिन्याः sarvavedasinyāḥ
सर्ववेदसिनीभ्याम् sarvavedasinībhyām
सर्ववेदसिनीभ्यः sarvavedasinībhyaḥ
Genitivo सर्ववेदसिन्याः sarvavedasinyāḥ
सर्ववेदसिन्योः sarvavedasinyoḥ
सर्ववेदसिनीनाम् sarvavedasinīnām
Locativo सर्ववेदसिन्याम् sarvavedasinyām
सर्ववेदसिन्योः sarvavedasinyoḥ
सर्ववेदसिनीषु sarvavedasinīṣu