| Singular | Dual | Plural |
Nominativo |
सर्ववेदित्री
sarvaveditrī
|
सर्ववेदित्र्यौ
sarvaveditryau
|
सर्ववेदित्र्यः
sarvaveditryaḥ
|
Vocativo |
सर्ववेदित्रि
sarvaveditri
|
सर्ववेदित्र्यौ
sarvaveditryau
|
सर्ववेदित्र्यः
sarvaveditryaḥ
|
Acusativo |
सर्ववेदित्रीम्
sarvaveditrīm
|
सर्ववेदित्र्यौ
sarvaveditryau
|
सर्ववेदित्रीः
sarvaveditrīḥ
|
Instrumental |
सर्ववेदित्र्या
sarvaveditryā
|
सर्ववेदित्रीभ्याम्
sarvaveditrībhyām
|
सर्ववेदित्रीभिः
sarvaveditrībhiḥ
|
Dativo |
सर्ववेदित्र्यै
sarvaveditryai
|
सर्ववेदित्रीभ्याम्
sarvaveditrībhyām
|
सर्ववेदित्रीभ्यः
sarvaveditrībhyaḥ
|
Ablativo |
सर्ववेदित्र्याः
sarvaveditryāḥ
|
सर्ववेदित्रीभ्याम्
sarvaveditrībhyām
|
सर्ववेदित्रीभ्यः
sarvaveditrībhyaḥ
|
Genitivo |
सर्ववेदित्र्याः
sarvaveditryāḥ
|
सर्ववेदित्र्योः
sarvaveditryoḥ
|
सर्ववेदित्रीणाम्
sarvaveditrīṇām
|
Locativo |
सर्ववेदित्र्याम्
sarvaveditryām
|
सर्ववेदित्र्योः
sarvaveditryoḥ
|
सर्ववेदित्रीषु
sarvaveditrīṣu
|