Sanskrit tools

Sanskrit declension


Declension of सर्ववेदित्री sarvaveditrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववेदित्री sarvaveditrī
सर्ववेदित्र्यौ sarvaveditryau
सर्ववेदित्र्यः sarvaveditryaḥ
Vocative सर्ववेदित्रि sarvaveditri
सर्ववेदित्र्यौ sarvaveditryau
सर्ववेदित्र्यः sarvaveditryaḥ
Accusative सर्ववेदित्रीम् sarvaveditrīm
सर्ववेदित्र्यौ sarvaveditryau
सर्ववेदित्रीः sarvaveditrīḥ
Instrumental सर्ववेदित्र्या sarvaveditryā
सर्ववेदित्रीभ्याम् sarvaveditrībhyām
सर्ववेदित्रीभिः sarvaveditrībhiḥ
Dative सर्ववेदित्र्यै sarvaveditryai
सर्ववेदित्रीभ्याम् sarvaveditrībhyām
सर्ववेदित्रीभ्यः sarvaveditrībhyaḥ
Ablative सर्ववेदित्र्याः sarvaveditryāḥ
सर्ववेदित्रीभ्याम् sarvaveditrībhyām
सर्ववेदित्रीभ्यः sarvaveditrībhyaḥ
Genitive सर्ववेदित्र्याः sarvaveditryāḥ
सर्ववेदित्र्योः sarvaveditryoḥ
सर्ववेदित्रीणाम् sarvaveditrīṇām
Locative सर्ववेदित्र्याम् sarvaveditryām
सर्ववेदित्र्योः sarvaveditryoḥ
सर्ववेदित्रीषु sarvaveditrīṣu