Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वव्यापिणी sarvavyāpiṇī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्वव्यापिणी sarvavyāpiṇī
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिण्यः sarvavyāpiṇyaḥ
Vocativo सर्वव्यापिणि sarvavyāpiṇi
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिण्यः sarvavyāpiṇyaḥ
Acusativo सर्वव्यापिणीम् sarvavyāpiṇīm
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिणीः sarvavyāpiṇīḥ
Instrumental सर्वव्यापिण्या sarvavyāpiṇyā
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभिः sarvavyāpiṇībhiḥ
Dativo सर्वव्यापिण्यै sarvavyāpiṇyai
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभ्यः sarvavyāpiṇībhyaḥ
Ablativo सर्वव्यापिण्याः sarvavyāpiṇyāḥ
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभ्यः sarvavyāpiṇībhyaḥ
Genitivo सर्वव्यापिण्याः sarvavyāpiṇyāḥ
सर्वव्यापिण्योः sarvavyāpiṇyoḥ
सर्वव्यापिणीनाम् sarvavyāpiṇīnām
Locativo सर्वव्यापिण्याम् sarvavyāpiṇyām
सर्वव्यापिण्योः sarvavyāpiṇyoḥ
सर्वव्यापिणीषु sarvavyāpiṇīṣu