| Singular | Dual | Plural |
Nominative |
सर्वव्यापिणी
sarvavyāpiṇī
|
सर्वव्यापिण्यौ
sarvavyāpiṇyau
|
सर्वव्यापिण्यः
sarvavyāpiṇyaḥ
|
Vocative |
सर्वव्यापिणि
sarvavyāpiṇi
|
सर्वव्यापिण्यौ
sarvavyāpiṇyau
|
सर्वव्यापिण्यः
sarvavyāpiṇyaḥ
|
Accusative |
सर्वव्यापिणीम्
sarvavyāpiṇīm
|
सर्वव्यापिण्यौ
sarvavyāpiṇyau
|
सर्वव्यापिणीः
sarvavyāpiṇīḥ
|
Instrumental |
सर्वव्यापिण्या
sarvavyāpiṇyā
|
सर्वव्यापिणीभ्याम्
sarvavyāpiṇībhyām
|
सर्वव्यापिणीभिः
sarvavyāpiṇībhiḥ
|
Dative |
सर्वव्यापिण्यै
sarvavyāpiṇyai
|
सर्वव्यापिणीभ्याम्
sarvavyāpiṇībhyām
|
सर्वव्यापिणीभ्यः
sarvavyāpiṇībhyaḥ
|
Ablative |
सर्वव्यापिण्याः
sarvavyāpiṇyāḥ
|
सर्वव्यापिणीभ्याम्
sarvavyāpiṇībhyām
|
सर्वव्यापिणीभ्यः
sarvavyāpiṇībhyaḥ
|
Genitive |
सर्वव्यापिण्याः
sarvavyāpiṇyāḥ
|
सर्वव्यापिण्योः
sarvavyāpiṇyoḥ
|
सर्वव्यापिणीनाम्
sarvavyāpiṇīnām
|
Locative |
सर्वव्यापिण्याम्
sarvavyāpiṇyām
|
सर्वव्यापिण्योः
sarvavyāpiṇyoḥ
|
सर्वव्यापिणीषु
sarvavyāpiṇīṣu
|