Sanskrit tools

Sanskrit declension


Declension of सर्वव्यापिणी sarvavyāpiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वव्यापिणी sarvavyāpiṇī
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिण्यः sarvavyāpiṇyaḥ
Vocative सर्वव्यापिणि sarvavyāpiṇi
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिण्यः sarvavyāpiṇyaḥ
Accusative सर्वव्यापिणीम् sarvavyāpiṇīm
सर्वव्यापिण्यौ sarvavyāpiṇyau
सर्वव्यापिणीः sarvavyāpiṇīḥ
Instrumental सर्वव्यापिण्या sarvavyāpiṇyā
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभिः sarvavyāpiṇībhiḥ
Dative सर्वव्यापिण्यै sarvavyāpiṇyai
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभ्यः sarvavyāpiṇībhyaḥ
Ablative सर्वव्यापिण्याः sarvavyāpiṇyāḥ
सर्वव्यापिणीभ्याम् sarvavyāpiṇībhyām
सर्वव्यापिणीभ्यः sarvavyāpiṇībhyaḥ
Genitive सर्वव्यापिण्याः sarvavyāpiṇyāḥ
सर्वव्यापिण्योः sarvavyāpiṇyoḥ
सर्वव्यापिणीनाम् sarvavyāpiṇīnām
Locative सर्वव्यापिण्याम् sarvavyāpiṇyām
सर्वव्यापिण्योः sarvavyāpiṇyoḥ
सर्वव्यापिणीषु sarvavyāpiṇīṣu