Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशब्दग sarvaśabdaga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशब्दगः sarvaśabdagaḥ
सर्वशब्दगौ sarvaśabdagau
सर्वशब्दगाः sarvaśabdagāḥ
Vocativo सर्वशब्दग sarvaśabdaga
सर्वशब्दगौ sarvaśabdagau
सर्वशब्दगाः sarvaśabdagāḥ
Acusativo सर्वशब्दगम् sarvaśabdagam
सर्वशब्दगौ sarvaśabdagau
सर्वशब्दगान् sarvaśabdagān
Instrumental सर्वशब्दगेन sarvaśabdagena
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगैः sarvaśabdagaiḥ
Dativo सर्वशब्दगाय sarvaśabdagāya
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगेभ्यः sarvaśabdagebhyaḥ
Ablativo सर्वशब्दगात् sarvaśabdagāt
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगेभ्यः sarvaśabdagebhyaḥ
Genitivo सर्वशब्दगस्य sarvaśabdagasya
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगानाम् sarvaśabdagānām
Locativo सर्वशब्दगे sarvaśabdage
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगेषु sarvaśabdageṣu