| Singular | Dual | Plural |
Nominativo |
सर्वशुभंकरः
sarvaśubhaṁkaraḥ
|
सर्वशुभंकरौ
sarvaśubhaṁkarau
|
सर्वशुभंकराः
sarvaśubhaṁkarāḥ
|
Vocativo |
सर्वशुभंकर
sarvaśubhaṁkara
|
सर्वशुभंकरौ
sarvaśubhaṁkarau
|
सर्वशुभंकराः
sarvaśubhaṁkarāḥ
|
Acusativo |
सर्वशुभंकरम्
sarvaśubhaṁkaram
|
सर्वशुभंकरौ
sarvaśubhaṁkarau
|
सर्वशुभंकरान्
sarvaśubhaṁkarān
|
Instrumental |
सर्वशुभंकरेण
sarvaśubhaṁkareṇa
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरैः
sarvaśubhaṁkaraiḥ
|
Dativo |
सर्वशुभंकराय
sarvaśubhaṁkarāya
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरेभ्यः
sarvaśubhaṁkarebhyaḥ
|
Ablativo |
सर्वशुभंकरात्
sarvaśubhaṁkarāt
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरेभ्यः
sarvaśubhaṁkarebhyaḥ
|
Genitivo |
सर्वशुभंकरस्य
sarvaśubhaṁkarasya
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकराणाम्
sarvaśubhaṁkarāṇām
|
Locativo |
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकरेषु
sarvaśubhaṁkareṣu
|