Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशेष sarvaśeṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशेषः sarvaśeṣaḥ
सर्वशेषौ sarvaśeṣau
सर्वशेषाः sarvaśeṣāḥ
Vocativo सर्वशेष sarvaśeṣa
सर्वशेषौ sarvaśeṣau
सर्वशेषाः sarvaśeṣāḥ
Acusativo सर्वशेषम् sarvaśeṣam
सर्वशेषौ sarvaśeṣau
सर्वशेषान् sarvaśeṣān
Instrumental सर्वशेषेण sarvaśeṣeṇa
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषैः sarvaśeṣaiḥ
Dativo सर्वशेषाय sarvaśeṣāya
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषेभ्यः sarvaśeṣebhyaḥ
Ablativo सर्वशेषात् sarvaśeṣāt
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषेभ्यः sarvaśeṣebhyaḥ
Genitivo सर्वशेषस्य sarvaśeṣasya
सर्वशेषयोः sarvaśeṣayoḥ
सर्वशेषाणाम् sarvaśeṣāṇām
Locativo सर्वशेषे sarvaśeṣe
सर्वशेषयोः sarvaśeṣayoḥ
सर्वशेषेषु sarvaśeṣeṣu