| Singular | Dual | Plural |
Nominativo |
सर्वशैक्यायसी
sarvaśaikyāyasī
|
सर्वशैक्यायस्यौ
sarvaśaikyāyasyau
|
सर्वशैक्यायस्यः
sarvaśaikyāyasyaḥ
|
Vocativo |
सर्वशैक्यायसि
sarvaśaikyāyasi
|
सर्वशैक्यायस्यौ
sarvaśaikyāyasyau
|
सर्वशैक्यायस्यः
sarvaśaikyāyasyaḥ
|
Acusativo |
सर्वशैक्यायसीम्
sarvaśaikyāyasīm
|
सर्वशैक्यायस्यौ
sarvaśaikyāyasyau
|
सर्वशैक्यायसीः
sarvaśaikyāyasīḥ
|
Instrumental |
सर्वशैक्यायस्या
sarvaśaikyāyasyā
|
सर्वशैक्यायसीभ्याम्
sarvaśaikyāyasībhyām
|
सर्वशैक्यायसीभिः
sarvaśaikyāyasībhiḥ
|
Dativo |
सर्वशैक्यायस्यै
sarvaśaikyāyasyai
|
सर्वशैक्यायसीभ्याम्
sarvaśaikyāyasībhyām
|
सर्वशैक्यायसीभ्यः
sarvaśaikyāyasībhyaḥ
|
Ablativo |
सर्वशैक्यायस्याः
sarvaśaikyāyasyāḥ
|
सर्वशैक्यायसीभ्याम्
sarvaśaikyāyasībhyām
|
सर्वशैक्यायसीभ्यः
sarvaśaikyāyasībhyaḥ
|
Genitivo |
सर्वशैक्यायस्याः
sarvaśaikyāyasyāḥ
|
सर्वशैक्यायस्योः
sarvaśaikyāyasyoḥ
|
सर्वशैक्यायसीनाम्
sarvaśaikyāyasīnām
|
Locativo |
सर्वशैक्यायस्याम्
sarvaśaikyāyasyām
|
सर्वशैक्यायस्योः
sarvaśaikyāyasyoḥ
|
सर्वशैक्यायसीषु
sarvaśaikyāyasīṣu
|