Sanskrit tools

Sanskrit declension


Declension of सर्वशैक्यायसी sarvaśaikyāyasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वशैक्यायसी sarvaśaikyāyasī
सर्वशैक्यायस्यौ sarvaśaikyāyasyau
सर्वशैक्यायस्यः sarvaśaikyāyasyaḥ
Vocative सर्वशैक्यायसि sarvaśaikyāyasi
सर्वशैक्यायस्यौ sarvaśaikyāyasyau
सर्वशैक्यायस्यः sarvaśaikyāyasyaḥ
Accusative सर्वशैक्यायसीम् sarvaśaikyāyasīm
सर्वशैक्यायस्यौ sarvaśaikyāyasyau
सर्वशैक्यायसीः sarvaśaikyāyasīḥ
Instrumental सर्वशैक्यायस्या sarvaśaikyāyasyā
सर्वशैक्यायसीभ्याम् sarvaśaikyāyasībhyām
सर्वशैक्यायसीभिः sarvaśaikyāyasībhiḥ
Dative सर्वशैक्यायस्यै sarvaśaikyāyasyai
सर्वशैक्यायसीभ्याम् sarvaśaikyāyasībhyām
सर्वशैक्यायसीभ्यः sarvaśaikyāyasībhyaḥ
Ablative सर्वशैक्यायस्याः sarvaśaikyāyasyāḥ
सर्वशैक्यायसीभ्याम् sarvaśaikyāyasībhyām
सर्वशैक्यायसीभ्यः sarvaśaikyāyasībhyaḥ
Genitive सर्वशैक्यायस्याः sarvaśaikyāyasyāḥ
सर्वशैक्यायस्योः sarvaśaikyāyasyoḥ
सर्वशैक्यायसीनाम् sarvaśaikyāyasīnām
Locative सर्वशैक्यायस्याम् sarvaśaikyāyasyām
सर्वशैक्यायस्योः sarvaśaikyāyasyoḥ
सर्वशैक्यायसीषु sarvaśaikyāyasīṣu