Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशैक्यायस sarvaśaikyāyasa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशैक्यायसम् sarvaśaikyāyasam
सर्वशैक्यायसे sarvaśaikyāyase
सर्वशैक्यायसानि sarvaśaikyāyasāni
Vocativo सर्वशैक्यायस sarvaśaikyāyasa
सर्वशैक्यायसे sarvaśaikyāyase
सर्वशैक्यायसानि sarvaśaikyāyasāni
Acusativo सर्वशैक्यायसम् sarvaśaikyāyasam
सर्वशैक्यायसे sarvaśaikyāyase
सर्वशैक्यायसानि sarvaśaikyāyasāni
Instrumental सर्वशैक्यायसेन sarvaśaikyāyasena
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसैः sarvaśaikyāyasaiḥ
Dativo सर्वशैक्यायसाय sarvaśaikyāyasāya
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसेभ्यः sarvaśaikyāyasebhyaḥ
Ablativo सर्वशैक्यायसात् sarvaśaikyāyasāt
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसेभ्यः sarvaśaikyāyasebhyaḥ
Genitivo सर्वशैक्यायसस्य sarvaśaikyāyasasya
सर्वशैक्यायसयोः sarvaśaikyāyasayoḥ
सर्वशैक्यायसानाम् sarvaśaikyāyasānām
Locativo सर्वशैक्यायसे sarvaśaikyāyase
सर्वशैक्यायसयोः sarvaśaikyāyasayoḥ
सर्वशैक्यायसेषु sarvaśaikyāyaseṣu