Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वश्राव्य sarvaśrāvya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वश्राव्यम् sarvaśrāvyam
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याणि sarvaśrāvyāṇi
Vocativo सर्वश्राव्य sarvaśrāvya
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याणि sarvaśrāvyāṇi
Acusativo सर्वश्राव्यम् sarvaśrāvyam
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याणि sarvaśrāvyāṇi
Instrumental सर्वश्राव्येण sarvaśrāvyeṇa
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्यैः sarvaśrāvyaiḥ
Dativo सर्वश्राव्याय sarvaśrāvyāya
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्येभ्यः sarvaśrāvyebhyaḥ
Ablativo सर्वश्राव्यात् sarvaśrāvyāt
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्येभ्यः sarvaśrāvyebhyaḥ
Genitivo सर्वश्राव्यस्य sarvaśrāvyasya
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्याणाम् sarvaśrāvyāṇām
Locativo सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्येषु sarvaśrāvyeṣu