| Singular | Dual | Plural |
Nominativo |
सर्वश्वेता
sarvaśvetā
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेताः
sarvaśvetāḥ
|
Vocativo |
सर्वश्वेते
sarvaśvete
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेताः
sarvaśvetāḥ
|
Acusativo |
सर्वश्वेताम्
sarvaśvetām
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेताः
sarvaśvetāḥ
|
Instrumental |
सर्वश्वेतया
sarvaśvetayā
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेताभिः
sarvaśvetābhiḥ
|
Dativo |
सर्वश्वेतायै
sarvaśvetāyai
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेताभ्यः
sarvaśvetābhyaḥ
|
Ablativo |
सर्वश्वेतायाः
sarvaśvetāyāḥ
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेताभ्यः
sarvaśvetābhyaḥ
|
Genitivo |
सर्वश्वेतायाः
sarvaśvetāyāḥ
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतानाम्
sarvaśvetānām
|
Locativo |
सर्वश्वेतायाम्
sarvaśvetāyām
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतासु
sarvaśvetāsu
|