Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वश्वेता sarvaśvetā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वश्वेता sarvaśvetā
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Vocativo सर्वश्वेते sarvaśvete
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Acusativo सर्वश्वेताम् sarvaśvetām
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Instrumental सर्वश्वेतया sarvaśvetayā
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभिः sarvaśvetābhiḥ
Dativo सर्वश्वेतायै sarvaśvetāyai
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभ्यः sarvaśvetābhyaḥ
Ablativo सर्वश्वेतायाः sarvaśvetāyāḥ
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभ्यः sarvaśvetābhyaḥ
Genitivo सर्वश्वेतायाः sarvaśvetāyāḥ
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतानाम् sarvaśvetānām
Locativo सर्वश्वेतायाम् sarvaśvetāyām
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतासु sarvaśvetāsu