| Singular | Dual | Plural |
Nominativo |
सर्वसंहारम्
sarvasaṁhāram
|
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहाराणि
sarvasaṁhārāṇi
|
Vocativo |
सर्वसंहार
sarvasaṁhāra
|
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहाराणि
sarvasaṁhārāṇi
|
Acusativo |
सर्वसंहारम्
sarvasaṁhāram
|
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहाराणि
sarvasaṁhārāṇi
|
Instrumental |
सर्वसंहारेण
sarvasaṁhāreṇa
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारैः
sarvasaṁhāraiḥ
|
Dativo |
सर्वसंहाराय
sarvasaṁhārāya
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारेभ्यः
sarvasaṁhārebhyaḥ
|
Ablativo |
सर्वसंहारात्
sarvasaṁhārāt
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारेभ्यः
sarvasaṁhārebhyaḥ
|
Genitivo |
सर्वसंहारस्य
sarvasaṁhārasya
|
सर्वसंहारयोः
sarvasaṁhārayoḥ
|
सर्वसंहाराणाम्
sarvasaṁhārāṇām
|
Locativo |
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहारयोः
sarvasaṁhārayoḥ
|
सर्वसंहारेषु
sarvasaṁhāreṣu
|