| Singular | Dual | Plural |
Nominativo |
सर्वसंगतः
sarvasaṁgataḥ
|
सर्वसंगतौ
sarvasaṁgatau
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Vocativo |
सर्वसंगत
sarvasaṁgata
|
सर्वसंगतौ
sarvasaṁgatau
|
सर्वसंगताः
sarvasaṁgatāḥ
|
Acusativo |
सर्वसंगतम्
sarvasaṁgatam
|
सर्वसंगतौ
sarvasaṁgatau
|
सर्वसंगतान्
sarvasaṁgatān
|
Instrumental |
सर्वसंगतेन
sarvasaṁgatena
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतैः
sarvasaṁgataiḥ
|
Dativo |
सर्वसंगताय
sarvasaṁgatāya
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतेभ्यः
sarvasaṁgatebhyaḥ
|
Ablativo |
सर्वसंगतात्
sarvasaṁgatāt
|
सर्वसंगताभ्याम्
sarvasaṁgatābhyām
|
सर्वसंगतेभ्यः
sarvasaṁgatebhyaḥ
|
Genitivo |
सर्वसंगतस्य
sarvasaṁgatasya
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतानाम्
sarvasaṁgatānām
|
Locativo |
सर्वसंगते
sarvasaṁgate
|
सर्वसंगतयोः
sarvasaṁgatayoḥ
|
सर्वसंगतेषु
sarvasaṁgateṣu
|