Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसमृद्ध sarvasamṛddha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसमृद्धम् sarvasamṛddham
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धानि sarvasamṛddhāni
Vocativo सर्वसमृद्ध sarvasamṛddha
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धानि sarvasamṛddhāni
Acusativo सर्वसमृद्धम् sarvasamṛddham
सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धानि sarvasamṛddhāni
Instrumental सर्वसमृद्धेन sarvasamṛddhena
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धैः sarvasamṛddhaiḥ
Dativo सर्वसमृद्धाय sarvasamṛddhāya
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धेभ्यः sarvasamṛddhebhyaḥ
Ablativo सर्वसमृद्धात् sarvasamṛddhāt
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धेभ्यः sarvasamṛddhebhyaḥ
Genitivo सर्वसमृद्धस्य sarvasamṛddhasya
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धानाम् sarvasamṛddhānām
Locativo सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धेषु sarvasamṛddheṣu