| Singular | Dual | Plural |
Nominativo |
सर्वसाधारणम्
sarvasādhāraṇam
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणानि
sarvasādhāraṇāni
|
Vocativo |
सर्वसाधारण
sarvasādhāraṇa
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणानि
sarvasādhāraṇāni
|
Acusativo |
सर्वसाधारणम्
sarvasādhāraṇam
|
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणानि
sarvasādhāraṇāni
|
Instrumental |
सर्वसाधारणेन
sarvasādhāraṇena
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणैः
sarvasādhāraṇaiḥ
|
Dativo |
सर्वसाधारणाय
sarvasādhāraṇāya
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणेभ्यः
sarvasādhāraṇebhyaḥ
|
Ablativo |
सर्वसाधारणात्
sarvasādhāraṇāt
|
सर्वसाधारणाभ्याम्
sarvasādhāraṇābhyām
|
सर्वसाधारणेभ्यः
sarvasādhāraṇebhyaḥ
|
Genitivo |
सर्वसाधारणस्य
sarvasādhāraṇasya
|
सर्वसाधारणयोः
sarvasādhāraṇayoḥ
|
सर्वसाधारणानाम्
sarvasādhāraṇānām
|
Locativo |
सर्वसाधारणे
sarvasādhāraṇe
|
सर्वसाधारणयोः
sarvasādhāraṇayoḥ
|
सर्वसाधारणेषु
sarvasādhāraṇeṣu
|