| Singular | Dual | Plural |
Nominativo |
सर्वसामान्यम्
sarvasāmānyam
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्यानि
sarvasāmānyāni
|
Vocativo |
सर्वसामान्य
sarvasāmānya
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्यानि
sarvasāmānyāni
|
Acusativo |
सर्वसामान्यम्
sarvasāmānyam
|
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्यानि
sarvasāmānyāni
|
Instrumental |
सर्वसामान्येन
sarvasāmānyena
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्यैः
sarvasāmānyaiḥ
|
Dativo |
सर्वसामान्याय
sarvasāmānyāya
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्येभ्यः
sarvasāmānyebhyaḥ
|
Ablativo |
सर्वसामान्यात्
sarvasāmānyāt
|
सर्वसामान्याभ्याम्
sarvasāmānyābhyām
|
सर्वसामान्येभ्यः
sarvasāmānyebhyaḥ
|
Genitivo |
सर्वसामान्यस्य
sarvasāmānyasya
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्यानाम्
sarvasāmānyānām
|
Locativo |
सर्वसामान्ये
sarvasāmānye
|
सर्वसामान्ययोः
sarvasāmānyayoḥ
|
सर्वसामान्येषु
sarvasāmānyeṣu
|