| Singular | Dual | Plural |
Nominativo |
सर्वसारसंग्रहणी
sarvasārasaṁgrahaṇī
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहण्यः
sarvasārasaṁgrahaṇyaḥ
|
Vocativo |
सर्वसारसंग्रहणि
sarvasārasaṁgrahaṇi
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहण्यः
sarvasārasaṁgrahaṇyaḥ
|
Acusativo |
सर्वसारसंग्रहणीम्
sarvasārasaṁgrahaṇīm
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहणीः
sarvasārasaṁgrahaṇīḥ
|
Instrumental |
सर्वसारसंग्रहण्या
sarvasārasaṁgrahaṇyā
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभिः
sarvasārasaṁgrahaṇībhiḥ
|
Dativo |
सर्वसारसंग्रहण्यै
sarvasārasaṁgrahaṇyai
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभ्यः
sarvasārasaṁgrahaṇībhyaḥ
|
Ablativo |
सर्वसारसंग्रहण्याः
sarvasārasaṁgrahaṇyāḥ
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभ्यः
sarvasārasaṁgrahaṇībhyaḥ
|
Genitivo |
सर्वसारसंग्रहण्याः
sarvasārasaṁgrahaṇyāḥ
|
सर्वसारसंग्रहण्योः
sarvasārasaṁgrahaṇyoḥ
|
सर्वसारसंग्रहणीनाम्
sarvasārasaṁgrahaṇīnām
|
Locativo |
सर्वसारसंग्रहण्याम्
sarvasārasaṁgrahaṇyām
|
सर्वसारसंग्रहण्योः
sarvasārasaṁgrahaṇyoḥ
|
सर्वसारसंग्रहणीषु
sarvasārasaṁgrahaṇīṣu
|