Sanskrit tools

Sanskrit declension


Declension of सर्वसारसंग्रहणी sarvasārasaṁgrahaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वसारसंग्रहणी sarvasārasaṁgrahaṇī
सर्वसारसंग्रहण्यौ sarvasārasaṁgrahaṇyau
सर्वसारसंग्रहण्यः sarvasārasaṁgrahaṇyaḥ
Vocative सर्वसारसंग्रहणि sarvasārasaṁgrahaṇi
सर्वसारसंग्रहण्यौ sarvasārasaṁgrahaṇyau
सर्वसारसंग्रहण्यः sarvasārasaṁgrahaṇyaḥ
Accusative सर्वसारसंग्रहणीम् sarvasārasaṁgrahaṇīm
सर्वसारसंग्रहण्यौ sarvasārasaṁgrahaṇyau
सर्वसारसंग्रहणीः sarvasārasaṁgrahaṇīḥ
Instrumental सर्वसारसंग्रहण्या sarvasārasaṁgrahaṇyā
सर्वसारसंग्रहणीभ्याम् sarvasārasaṁgrahaṇībhyām
सर्वसारसंग्रहणीभिः sarvasārasaṁgrahaṇībhiḥ
Dative सर्वसारसंग्रहण्यै sarvasārasaṁgrahaṇyai
सर्वसारसंग्रहणीभ्याम् sarvasārasaṁgrahaṇībhyām
सर्वसारसंग्रहणीभ्यः sarvasārasaṁgrahaṇībhyaḥ
Ablative सर्वसारसंग्रहण्याः sarvasārasaṁgrahaṇyāḥ
सर्वसारसंग्रहणीभ्याम् sarvasārasaṁgrahaṇībhyām
सर्वसारसंग्रहणीभ्यः sarvasārasaṁgrahaṇībhyaḥ
Genitive सर्वसारसंग्रहण्याः sarvasārasaṁgrahaṇyāḥ
सर्वसारसंग्रहण्योः sarvasārasaṁgrahaṇyoḥ
सर्वसारसंग्रहणीनाम् sarvasārasaṁgrahaṇīnām
Locative सर्वसारसंग्रहण्याम् sarvasārasaṁgrahaṇyām
सर्वसारसंग्रहण्योः sarvasārasaṁgrahaṇyoḥ
सर्वसारसंग्रहणीषु sarvasārasaṁgrahaṇīṣu