| Singular | Dual | Plural |
Nominative |
सर्वसारसंग्रहणी
sarvasārasaṁgrahaṇī
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहण्यः
sarvasārasaṁgrahaṇyaḥ
|
Vocative |
सर्वसारसंग्रहणि
sarvasārasaṁgrahaṇi
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहण्यः
sarvasārasaṁgrahaṇyaḥ
|
Accusative |
सर्वसारसंग्रहणीम्
sarvasārasaṁgrahaṇīm
|
सर्वसारसंग्रहण्यौ
sarvasārasaṁgrahaṇyau
|
सर्वसारसंग्रहणीः
sarvasārasaṁgrahaṇīḥ
|
Instrumental |
सर्वसारसंग्रहण्या
sarvasārasaṁgrahaṇyā
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभिः
sarvasārasaṁgrahaṇībhiḥ
|
Dative |
सर्वसारसंग्रहण्यै
sarvasārasaṁgrahaṇyai
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभ्यः
sarvasārasaṁgrahaṇībhyaḥ
|
Ablative |
सर्वसारसंग्रहण्याः
sarvasārasaṁgrahaṇyāḥ
|
सर्वसारसंग्रहणीभ्याम्
sarvasārasaṁgrahaṇībhyām
|
सर्वसारसंग्रहणीभ्यः
sarvasārasaṁgrahaṇībhyaḥ
|
Genitive |
सर्वसारसंग्रहण्याः
sarvasārasaṁgrahaṇyāḥ
|
सर्वसारसंग्रहण्योः
sarvasārasaṁgrahaṇyoḥ
|
सर्वसारसंग्रहणीनाम्
sarvasārasaṁgrahaṇīnām
|
Locative |
सर्वसारसंग्रहण्याम्
sarvasārasaṁgrahaṇyām
|
सर्वसारसंग्रहण्योः
sarvasārasaṁgrahaṇyoḥ
|
सर्वसारसंग्रहणीषु
sarvasārasaṁgrahaṇīṣu
|