Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसिद्धि sarvasiddhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसिद्धिः sarvasiddhiḥ
सर्वसिद्धी sarvasiddhī
सर्वसिद्धयः sarvasiddhayaḥ
Vocativo सर्वसिद्धे sarvasiddhe
सर्वसिद्धी sarvasiddhī
सर्वसिद्धयः sarvasiddhayaḥ
Acusativo सर्वसिद्धिम् sarvasiddhim
सर्वसिद्धी sarvasiddhī
सर्वसिद्धीन् sarvasiddhīn
Instrumental सर्वसिद्धिना sarvasiddhinā
सर्वसिद्धिभ्याम् sarvasiddhibhyām
सर्वसिद्धिभिः sarvasiddhibhiḥ
Dativo सर्वसिद्धये sarvasiddhaye
सर्वसिद्धिभ्याम् sarvasiddhibhyām
सर्वसिद्धिभ्यः sarvasiddhibhyaḥ
Ablativo सर्वसिद्धेः sarvasiddheḥ
सर्वसिद्धिभ्याम् sarvasiddhibhyām
सर्वसिद्धिभ्यः sarvasiddhibhyaḥ
Genitivo सर्वसिद्धेः sarvasiddheḥ
सर्वसिद्ध्योः sarvasiddhyoḥ
सर्वसिद्धीनाम् sarvasiddhīnām
Locativo सर्वसिद्धौ sarvasiddhau
सर्वसिद्ध्योः sarvasiddhyoḥ
सर्वसिद्धिषु sarvasiddhiṣu