| Singular | Dual | Plural |
Nominativo |
सर्वसिद्धिः
sarvasiddhiḥ
|
सर्वसिद्धी
sarvasiddhī
|
सर्वसिद्धयः
sarvasiddhayaḥ
|
Vocativo |
सर्वसिद्धे
sarvasiddhe
|
सर्वसिद्धी
sarvasiddhī
|
सर्वसिद्धयः
sarvasiddhayaḥ
|
Acusativo |
सर्वसिद्धिम्
sarvasiddhim
|
सर्वसिद्धी
sarvasiddhī
|
सर्वसिद्धीन्
sarvasiddhīn
|
Instrumental |
सर्वसिद्धिना
sarvasiddhinā
|
सर्वसिद्धिभ्याम्
sarvasiddhibhyām
|
सर्वसिद्धिभिः
sarvasiddhibhiḥ
|
Dativo |
सर्वसिद्धये
sarvasiddhaye
|
सर्वसिद्धिभ्याम्
sarvasiddhibhyām
|
सर्वसिद्धिभ्यः
sarvasiddhibhyaḥ
|
Ablativo |
सर्वसिद्धेः
sarvasiddheḥ
|
सर्वसिद्धिभ्याम्
sarvasiddhibhyām
|
सर्वसिद्धिभ्यः
sarvasiddhibhyaḥ
|
Genitivo |
सर्वसिद्धेः
sarvasiddheḥ
|
सर्वसिद्ध्योः
sarvasiddhyoḥ
|
सर्वसिद्धीनाम्
sarvasiddhīnām
|
Locativo |
सर्वसिद्धौ
sarvasiddhau
|
सर्वसिद्ध्योः
sarvasiddhyoḥ
|
सर्वसिद्धिषु
sarvasiddhiṣu
|