Singular | Dual | Plural | |
Nominativo |
अकवचः
akavacaḥ |
अकवचौ
akavacau |
अकवचाः
akavacāḥ |
Vocativo |
अकवच
akavaca |
अकवचौ
akavacau |
अकवचाः
akavacāḥ |
Acusativo |
अकवचम्
akavacam |
अकवचौ
akavacau |
अकवचान्
akavacān |
Instrumental |
अकवचेन
akavacena |
अकवचाभ्याम्
akavacābhyām |
अकवचैः
akavacaiḥ |
Dativo |
अकवचाय
akavacāya |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
Ablativo |
अकवचात्
akavacāt |
अकवचाभ्याम्
akavacābhyām |
अकवचेभ्यः
akavacebhyaḥ |
Genitivo |
अकवचस्य
akavacasya |
अकवचयोः
akavacayoḥ |
अकवचानाम्
akavacānām |
Locativo |
अकवचे
akavace |
अकवचयोः
akavacayoḥ |
अकवचेषु
akavaceṣu |