| Singular | Dual | Plural | |
| Nominativo |
अकवि
akavi |
अकविनी
akavinī |
अकवीनि
akavīni |
| Vocativo |
अकवे
akave अकवि akavi |
अकविनी
akavinī |
अकवीनि
akavīni |
| Acusativo |
अकवि
akavi |
अकविनी
akavinī |
अकवीनि
akavīni |
| Instrumental |
अकविना
akavinā |
अकविभ्याम्
akavibhyām |
अकविभिः
akavibhiḥ |
| Dativo |
अकविने
akavine |
अकविभ्याम्
akavibhyām |
अकविभ्यः
akavibhyaḥ |
| Ablativo |
अकविनः
akavinaḥ |
अकविभ्याम्
akavibhyām |
अकविभ्यः
akavibhyaḥ |
| Genitivo |
अकविनः
akavinaḥ |
अकविनोः
akavinoḥ |
अकवीनाम्
akavīnām |
| Locativo |
अकविनि
akavini |
अकविनोः
akavinoḥ |
अकविषु
akaviṣu |